Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 29: The History of Siddhāśrama
Text 1.29.22

वामनेनैवमुक्तस्तु मुदा राजा तदाब्रवीत्।
अद्य मे सफलो यज्ञः कृतार्थोऽस्म्यद्य वामन॥

vāmanenaivam uktas tu mudā rājā tadābravīt
adya
me saphalo yajñaḥ kṛtārtho ’smy adya vāmana

vāmanena = when Lord Vāmana; evam = thus; uktaḥ tu = spoke; mudā = with delight; rājā = the king; tadā abravīt = spoke; adya = today; me = my; saphalaḥ = has become successful; yajñaḥ = sacrifice; kṛta-arthaḥ = perfect in my endeavors; asmi = I have become; adya = today; vāmana = O Vāmana.

When Lord Vāmana spoke thus, the king spoke with delight: O Vāmana, today my sacrifice has become successful. Today I have become perfect in my endeavors.