Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 29: The History of Siddhāśrama
Text 1.29.38

अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम्।
तदाश्रमपदं तात तवाप्येतद्यथा मम॥

adya gacchāmahe rāma siddhāśramam anuttamam
tad
āśrama-padaṁ tāta tavāpy etad yathā mama

adya = today; gacchāmahe = we will go; rāma = O Rāma; siddhāśramam = Siddhāśrama; anuttamam = to the excellent; tat = this; āśrama-padam = āśrama; tāta = O child; tava api = is Yours; etat yathā mama = as much as it is mine.

O Rāma, today we will go to the excellent Siddhāśrama. O child, this āśrama is Yours as much as it is mine.