Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 29: The History of Siddhāśrama
Text 1.29.41

यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते।
तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम्॥

yathārhaṁ cakrire pūjāṁ viśvāmitrāya dhīmate
tathaiva
rāja-putrābhyām akurvann atithi-kriyām

yathā-arham = as appropriate; cakrire pūjām = they worshipped; viśvāmitrāya = Viśvāmitra; dhīmate = the intelligent; tathā eva = and; rāja-putrābhyām = the two princes; akurvan atithi-kriyām = treated as uninvited guests.

They worshipped the intelligent Viśvāmitra as appropriate and treated the two princes as uninvited guests.

The sages offered Viśvāmitra the worship fit for a sage.