Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 30: Rāma and Lakṣmaṇa Protect Viśvāmitra’s Sacrifice
Text 1.30.26

अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः।
निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत्॥

atha yajñe samāpte tu viśvāmitro mahā-muniḥ
nirītikā
diśo dṛṣṭvā kākutstham idam abravīt

atha yajñe samāpte tu = when the sacrifice was completed; viśvāmitraḥ mahā-muniḥ = the great sage Viśvāmitra; nirītikāḥ diśaḥ dṛṣṭvā = saw that all the directions were free from obstructions and; kākutstham = to the descendant of Kakutstha; idam abravīt = spoke as follows.

When the sacrifice was completed, the great sage Viśvāmitra saw that all the directions were free from obstructions and spoke as follows to the descendant of Kakutstha.