Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 32: The History of Kuśanābha and His Daughters
Text 1.32.22

तासां तद्वचनं श्रुत्वा वायुः परमकोपनः।
प्रविश्य सर्वगात्राणि बभञ्ज भगवान्प्रभुः॥

tāsāṁ tad vacanaṁ śrutvā vāyuḥ parama-kopanaḥ
praviśya
sarva-gātrāṇi babhañja bhagavān prabhuḥ

tāsām = their; tat vacanam = words; śrutvā = upon hearing; vāyuḥ = Vāyu; parama-kopanaḥ = became extremely angry; praviśya = entering; sarva-gātrāṇi = into all of their bodies; babhañja = he distorted them into hunchbacks; bhagavān = the glorious; prabhuḥ = Lord.

Upon hearing their words, the glorious Lord Vāyu became extremely angry. Entering into all of their bodies, he distorted them into hunchbacks.