Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 32: The History of Kuśanābha and His Daughters
Text 1.32.9

सैषा हि मागधी राम वसोस्तस्य महात्मनः।
पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी॥

saiṣā hi māgadhī rāma vasos tasya mahātmanaḥ
pūrvābhicaritā
rāma sukṣetrā sasya-mālinī

eṣā hi = this is that; māgadhī = Māgadhī; rāma = O Rāma; vasoḥ = belonging to Vasu; tasya = that; mahā-ātmanaḥ = great soul; pūrva-abhicaritā = it flows from the east to the west; rāma = O Rāma; sukṣetrā = with beautiful fields; sasya-mālinī = on both sides abounding in crops.

O Rāma, this is that Māgadhī belonging to that great soul Vasu. O Rāma, it flows from the east to the west with beautiful fields on both sides abounding in crops.