Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 32: The History of Kuśanābha and His Daughters
Text 1.32.10

कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम्।
जनयामास धर्मात्मा घृताच्यां रघुनन्दन॥

kuśanābhas tu rāja-rṣiḥ kanyā-śatam anuttamam
janayām āsa dharmātmā ghṛtācyāṁ raghu-nandana

kuśanābhaḥ tu = Kuśanābha; rāja-ṛṣiḥ = Rājarṣi; kanyā-śatam = a hundred daughters; anuttamam = excellent; janayām āsa = begot; dharma-ātmā = the great soul; ghṛtācyām = from Ghṛtācī; raghu-nandana = O descendant of Raghu.

O descendant of Raghu, the great soul Rājarṣi Kuśanābha begot a hundred excellent daughters from Ghṛtācī.

Ghṛtācī is the name of Kuśanābha’s wife. She was an apsarā.