Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 33: Kuśanābha’s Daughters marry Brahmadatta
Text 1.33.11

एतस्मिन्नेव काले तु चूली नाम महामुनिः।
ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागतम्॥

etasminn eva kāle tu cūlī nāma mahā-muniḥ
ūrdhva-retāḥ
śubhācāro brāhmaṁ tapa upāgatam

etasmin eva kāle tu = at this time; cūlī nāma mahā-muniḥ = the great sage named Cūlī; ūrdhva-retāḥ = who had practiced unbroken celibacy; śubha-ācāraḥ = and auspicious behavior; brāhmam tapaḥ = spiritual austerity; upāgatam = engaged in.

At this time, a great sage named Cūlī who had practiced unbroken celibacy and auspicious behavior engaged in spiritual austerity.

Etasminn eva kāle indicates that Cūlī was a contemporary of Kuśanābha. Brāhmam tapaḥ indicates that he had taken up Vedic austerities in order to realize the Supreme Brahman.1


1. The Supreme Brahman is the Supreme Personality of Godhead.