Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 33: Kuśanābha’s Daughters marry Brahmadatta
Text 1.33.25

कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिः।
सदारं प्रेषयामास सोपाध्यायगणं तदा॥

kṛtodvāhaṁ tu rājānaṁ brahmadattaṁ mahī-patiḥ
sadāraṁ
preṣayām āsa sopādhyāya-gaṇaṁ tadā

kṛta-udvāham tu = after the wedding; rājānam = King; brahmadattam = Brahmadatta; mahī-patiḥ = King Kuśanābha; sa-dāram = with his wives; preṣayām āsa = sent to Kāmpilyā; sa-upādhyāya-gaṇam tadā = and his teachers.

After the wedding, King Kuśānabha sent King Brahmadatta with his wives and his teachers to Kāmpilyā.