Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 34: Satyavatī, Viśvāmitra’s Elder Sister
Text 1.34.20

कुशिकानामयं वंशो महान्धर्मपरः सदा।
ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तमाः॥

kuśikānām ayaṁ vaṁśo mahān dharma-paraḥ sadā
brahmopamā
mahātmānaḥ kuśa-vaṁśyā narottamāḥ

kuśikānām = of Kuśika’s descendants; ayam = the; vaṁśaḥ = dynasty; mahān = great; dharma-paraḥ = are absorbed in Vedic dharma; sadā = always; brahma-upamāḥ = are as good as Lord Brahmā; mahā-ātmānaḥ = are great souls; kuśa-vaṁśyāḥ = in the dynasty of Kuśa; nara-uttamāḥ = the best of men.

The dynasty of Kuśika is always great and absorbed in Vedic dharma. The best of men in the dynasty of Kuśa are as good as Lord Brahmā and are great souls.

Kuśika is another name of Gādhi.