Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 34: Satyavatī, Viśvāmitra’s Elder Sister
Text 1.34.3

पुत्र ते सदृशः पुत्रो भविष्यति सुधार्मिकः।
गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम्॥

putra te sadṛśaḥ putro bhaviṣyati sudhārmikaḥ
gādhiṁ
prāpsyasi tena tvaṁ kīrtiṁ loke ca śāśvatīm

putra = my dear son; te sadṛśaḥ putraḥ bhaviṣyati = you will get a son like you; sudhārmikaḥ = very religious; gādhim = named Gādhi; prāpsyasi tena tvam = because of him you will attain; kīrtim = fame; loke ca = in the world; śāśvatīm = everlasting.

My dear son, you will beget a very religious son like you named Gādhi. Because of him, you will also attain everlasting fame in the world.

Kuśanābha would attain a son similar to him in auspicious qualities.