Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 35: The History of Gaṅga
Text 1.35.6

एवमुक्ता महर्षयो विश्वामित्रेण धीमता।
पश्यन्तस्ते प्रयाता वै वनानि विविधानि च॥

evam uktā maha-rṣayo viśvāmitreṇa dhīmatā
paśyantas
te prayātā vai vanāni vividhāni ca

evam = thus; uktāḥ = were addressed; mahā-ṛṣayaḥ= great sages; viśvāmitreṇa dhīmatā = by the intellligent Viśvāmitra; paśyantaḥ = while observing; te = they; prayātāḥ vai = departed; vanāni = of forests on the way; vividhāni ca = various kinds of.

When the intelligent Viśvāmitra addressed the great sages thus, they departed while observing various kinds of forests [on the way].