Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 37: The History of Skanda
Text 1.37.18

श्रुत्वा त्व् अग्निवचो गङ्गा तं गर्भमतिभास्वरम्।
उत्ससर्ज महातेजः स्रोतोभ्यो हि तदानघ॥

śrutvā tv agni-vaco gaṅgā taṁ garbham atibhāsvaram
utsasarja
mahā-tejaḥ srotobhyo hi tadānagha

śrutvā tu = hearing; agni-vacaḥ = Agni’s words; gaṅgā = Gaṅgā; tam = the; garbham = embryo; atibhāsvaram = very brilliant; utsasarja = took and placed it [as instructed by Agni]; mahā-tejaḥ = O greatly powerful; srotobhyaḥ hi = from her streams; tadā = then; anagha = and sinless Rāma.

O greatly powerful and sinless Rāma, hearing Agni’s words, Gaṅgā took the very brilliant embryo from her streams and placed it [as instructed by Agni].