Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 38: The History of Sagara
Text 1.38.2

अयोध्यापतिः शूरः पूर्वमासीन्नराधिपः।
सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजाः॥

ayodhyā-patiḥ śūraḥ pūrvam āsīn narādhipaḥ
sagaro
nāma dharmātmā prajā-kāmaḥ sa cāprajāḥ

ayodhyā-patiḥ = a king of Ayodhyā; śūraḥ = he was heroic; pūrvam = previously; āsīt = there was; nara-adhipaḥ = king; sagaraḥ = Sagara; nāma = named; dharma-ātmā = and dhārmika; prajā-kāmaḥ = desired to have them; saḥ ca = he; aprajāḥ = he was without children.

Previously, there was a king of Ayodhyā named Sagara. He was a heroic and dhārmika king. Because he was without children, he desired to have them.