Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 39: Sagara’s Sons Search for the Sacrificial Horse
Text 1.39.6

तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः।
अंशुमानकरोत्तात सगरस्य मते स्थितः॥

tasyāśva-caryāṁ kākutstha dṛḍha-dhanvā mahā-rathaḥ
aṁśumān
akarot tāta sagarasya mate sthitaḥ

tasya = the; aśva-caryām = sacrificial horse; kākutstha = O descendant of Kakutstha; dṛḍha-dhanvā = the excellent bowman; mahā-rathaḥ = and chariot fighter; aṁśumān = Aṁśumān; akarot = followed; tāta = my child; sagarasya mate sthitaḥ = on the order of Sagara.

O descendant of Kakutstha, my child, on the order of Sagara, the excellent bowman and great chariot fighter Aṁśumān followed the sacrificial horse.