Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 40: Lord Kapila Punishes Sagara’s Sons
Text 1.40.28

अस्माकं त्वं हि तुरगं यज्ञीयं हृतवानसि।
दुर्मेधस्त्वं हि सम्प्राप्तान्विद्धि नः सगरात्मजान्॥

asmākaṁ tvaṁ hi turagaṁ yajñīyaṁ hṛtavān asi
durmedhas
tvaṁ hi samprāptān viddhi naḥ sagarātmajān

asmākam = our; tvam hi = You; turagam = horse; yajñīyam = sacrificial; hṛtavān asi = are the one who stole; durmedhaḥ = O unintelligent one; tvam hi = You; samprāptān = have arrived; viddhi = know that; naḥ = we; sagara-ātmajān = the sons of Sagara.

You are the one who stole our sacrificial horse. O unintelligent one, You should know that we, the sons of Sagara, have arrived!