Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 41: Aṁśumān Searches for His Uncles and the Horse
Text 1.41.21

गङ्गामानय भद्रं ते देवलोकान्महीतलम्।
क्रियतां यदि शक्तोऽसि गङ्गायास्तव तारणम्॥

gaṅgām ānaya bhadraṁ te deva-lokān mahī-talam
kriyatāṁ
yadi śakto ’si gaṅgāyās tava tāraṇam

gaṅgām = Gaṅgā; ānaya = bring; bhadram te = may there be auspiciousness unto you; deva-lokāt = from the world of the demigods; mahī-talam = to the earth; kriyatām = perform the task; yadi = if; śaktaḥ asi = you are capable; gaṅgāyāḥ = of Gaṅgā; tava tāraṇam = bringing about the descent.

Bring Gaṅgā to the earth from the world of the demigods. May there be auspiciousness unto you. If you are capable, bring Gaṅgā!