Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 41: Aṁśumān Searches for His Uncles and the Horse
Text 1.41.4

अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि।
सिद्धार्थः सन्निवर्तस्व मम यज्ञस्य पारगः॥

abhivādyābhivādyāṁs tvaṁ hatvā vighnakarān api
siddhārthaḥ
san nivartasva mama yajñasya pāragaḥ

abhivādya = offering obeisances; abhivādyān = unto those worthy of such obeisances; tvam hatvā = by killing; vighnakarān = those who obstruct you; api = even; siddha-arthaḥ san = with your mission accomplished; nivartasva = return; mama = my; yajñasya = sacrifice; pāragaḥ = as the one who completed.

Offering obeisances unto those worthy of such obeisances, return with your mission accomplished as the one who completed my sacrifice, even by killing those who obstruct you.