Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 41: Aṁśumān Searches for His Uncles and the Horse
Text 1.41.5

एवम् उक्तोंशुमान् सम्यक्सगरेण महात्मना।
धनुरादाय खड्गं च जगाम लघुविक्रमः॥

evam ukto ’ṁśumān samyak sagareṇa mahātmanā
dhanur
ādāya khaḍgaṁ ca jagāma laghu-vikramaḥ

evam uktaḥ = being thus commanded; aṁśumān = Aṁśumān; samyak = firmly; sagareṇa = Sagara; mahā-ātmanā = by the great soul; dhanuḥ ādāya = took his bow and; khaḍgam ca = sword; jagāma = departed; laghu-vikramaḥ = quickly.

Being thus firmly commanded by the great soul Sagara, Aṁśumān took his bow and sword and quickly departed.