Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 42: Bhagīratha’s Austerities for Gaṅgā’s Descent
Text 1.42.16

ततः सुरगणैः सार्धमुपागम्य पितामहः।
भगीरथं महात्मानं तप्यमानमथाब्रवीत्॥

tataḥ sura-gaṇaiḥ sārdham upāgamya pitāmahaḥ
bhagīrathaṁ
mahātmānaṁ tapyamānam athābravīt

tataḥ = then; sura-gaṇaiḥ = the demigods; sārdham = with; upāgamya = approached and; pitāmahaḥ = grandfather Brahmā; bhagīratham = Bhagīratha; mahā-ātmānam = the great soul; tapyamānam = engaged in austerities; atha abravīt = spoke as follows.

Then Grandfather Brahmā approached Bhagīratha, the great soul engaging in austerities, with the demigods and spoke as follows.