Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 43: Gaṅgā Descends to the Earth
Text 1.43.25

शिंशुमारोरगगणैर्मीनैरपि च चञ्चलैः।
विद्युद्भिरिव विक्षिप्तमाकाशमभवत्तदा॥

śiṁśumāroraga-gaṇair mīnair api ca cañcalaiḥ
vidyudbhir
iva vikṣiptam ākāśam abhavat tadā

śiṁśumāra-uraga-gaṇaiḥ = with purpoises[water] snakes; mīnaiḥ api ca = and fishes; cañcalaiḥ = moving to and fro; vidyudbhiḥ iva = lightnings; vikṣiptam = to be covered with; ākāśam = the sky; abhavat tadā = appeared.

With purpoises, [water] snakes and fishes moving to and fro, the sky appeared to be covered with lightnings.