Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 43: Gaṅgā Descends to the Earth
Text 43

जगाम च पुनर्गङ्गा भगीरथरथानुगा।
सागरं चापि सम्प्राप्ता सा सरित्प्रवरा तदा।
रसातलमुपागच्छत्सिद्ध्यर्थं तस्य कर्मणः॥

jagāma ca punar gaṅgā bhagīratha-rathānugā
sāgaraṁ cāpi samprāptā sarit-pravarā tadā
rasātalam upāgacchat siddhy-arthaṁ tasya karmaṇaḥ

jagāma ca = followed; punaḥ = again; gaṅgā = Gaṅgā; bhagīratha-ratha-anugā = Bhagīratha’s chariot; sāgaram ca = the sea; api = also; samprāptā = reached; = that; sarit-pravarā = best of rivers; tadā = by that time; rasātalam = Rasātala; upāgacchat = and reached; siddhi-artham tasya karmaṇaḥ = to fulfill his endeavors.

Gaṅgā again followed Bhagīratha’s chariot and reached Rasātala to fulfill his endeavors. By that time, that best of rivers also reached the sea.