Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 43: Gaṅgā Descends to the Earth
Text 1.43.5

इत्युक्तो वचनं भर्गः करिष्यामि प्रियं तव।
शिरसा धारयिष्यामि शैलराजसुतामहम्॥

ity ukto vacanaṁ bhargaḥ kariṣyāmi priyaṁ tava
śirasā
dhārayiṣyāmi śaila-rāja-sutām aham

iti uktaḥ vacanam = being addressed with those words; bhargaḥ = Lord Śiva said; kariṣyāmi = I will do; priyam tava = as you please; śirasā = on my head; dhārayiṣyāmi = will hold; śaila-rāja-sutām = the daughter of Himavān; aham = I.

Being addressed with those words, Lord Śiva said: I will do as you please. I will hold the daughter of Himavān on my head.