Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 43: Gaṅgā Descends to the Earth
Text 1.43.9

तस्या वलेपनं ज्ञात्वा क्रुद्धस्तु भगवान्हरः।
तिरोभावयितुं बुद्धिं चक्रे त्रिणयनस्तदा॥

tasyā valepanaṁ jñātvā kruddhas tu bhagavān haraḥ
tirobhāvayituṁ
buddhiṁ cakre triṇayanas tadā

tasyāḥ = her; valepanam = pride; jñātvā = knowing; kruddhaḥ tu = became angry; bhagavān = Lord; haraḥ = Hara; tirobhāvayitum = to lock her up; buddhim cakre = planned; triṇayanaḥ = the Lord with three eyes; tadā = then.

Knowing her pride, Lord Hara became angry. The Lord with three eyes then planned to lock her up.