Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 45: The Churning of the Milk Ocean
Text 1.45.10

ततो मुनिवरस्तूर्णं जगाम सहराघवः।
विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा॥

tato muni-varas tūrṇaṁ jagāma saha-rāghavaḥ
viśālāṁ
nagarīṁ ramyāṁ divyāṁ svargopamāṁ tadā

tataḥ = then; muni-varaḥ = the excellent sage; tūrṇam = quickly; jagāma = walked; saha-rāghavaḥ = with the descendants of Raghu; viśālām = Viśālā; nagarīm = towards the city; ramyām = that city was pleasant; divyām = and divine; svarga-upamām tadā like = Svarga.

Then, the excellent sage quickly walked towards the city Viśālā with the descendants of Raghu. That city was pleasant and divine like Svarga.