Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 45: The Churning of the Milk Ocean
Text 1.45.11

अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम्।
पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम्॥

atha rāmo mahā-prājño viśvāmitraṁ mahā-munim
papraccha
prāñjalir bhūtvā viśālām uttamāṁ purīm

atha rāmaḥ = Rāma; mahā-prājñaḥ = the greatly intelligent; viśvāmitram = Viśvāmitra; mahā-munim = the great sage; papraccha = asked; prāñjaliḥ bhūtvā = joined His palms together and; viśālām = Viśālā; uttamām = about the glory of the excellent; purīm =city.

The greatly intelligent Rāma joined His palms together and asked the great sage Viśvāmitra about the glory of the excellent city Viśālā.1

1 This was Lord Rāma’s first question about Viśālā.