Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 45: The Churning of the Milk Ocean
Text 1.45.34

षष्ठिः कोट्योऽभवंस्तासामप्सराणां सुवर्चसाम्।
असङ्ख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः॥

ṣaṣṭhiḥ koṭyo ’bhavaṁs tāsām apsarāṇāṁ suvarcasām
asaṅkhyeyās
tu kākutstha yās tāsāṁ paricārikāḥ

ṣaṣṭhiḥ koṭyo abhavan tāsām = there were 600,000,000; apsarāṇām = apsarās; suvarcasām = very brilliant; asaṅkhyeyāḥ tu = innumerable; kākutstha = O descendant of Kakutstha; yāḥ tāsām = their; paricārikāḥ = were their maidservants.

There were 600,000,000 very brilliant apsarās. O descendant of Kakutstha, innumerable were their maidservants.

These 600,000,000 apasarās were the chief apsarās.