Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 46: Diti’s vow to kill Indra
Text 1.46.14

तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर।
अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः॥

tapaś carantyā varṣāṇi daśa vīryavatāṁ vara
avaśiṣṭāni
bhadraṁ te bhrātaraṁ drakṣyase tataḥ

tapaḥ-carantyā varṣāṇi daśa = I have ten years of austerity; vīryavatām = of the heroic; vara = O best; avaśiṣṭāni = more; bhadram te = may there be auspiciousness unto you; bhrātaram = a brother; drakṣyase = you will see; tataḥ = then.

O best of the heroic, I have ten more years of austerity. May there be auspiciousness unto you. You will then see a brother.