Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 46: Diti’s vow to kill Indra
Text 18

तस्याः शरीरविवरं विवेश च पुरन्दरः।
गर्भं च सप्तधा राम बिभेद परम् आत्मवान्॥

tasyāḥ śarīra-vivaraṁ viveśa ca purandaraḥ
garbhaṁ
ca saptadhā rāma bibheda param ātmavān

tasyāḥ śarīra-vivaram = into her womb; viveśa ca = entered; purandaraḥ = Indra then; garbham ca = the embryo [in her womb]; saptadhā = into seven; rāma = O Rāma; bibheda param ātmavān = = he then patiently cut.

Indra then entered into her womb. O Rāma, he then patiently cut the embryo [in her womb] into seven.