Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 46: Diti’s vow to kill Indra
Text 1.46.19

भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा।
रुरोद सुस्वरं राम ततो दितिरबुध्यत॥

bhidyamānas tato garbho vajreṇa śataparvaṇā
ruroda
susvaraṁ rāma tato ditir abudhyata

bhidyamānaḥ = being cut; tataḥ garbhaḥ = the embryo; vajreṇa = by [Indra’s] thunderbolt; śataparvaṇā = Śatakoṭi; ruroda = cried; susvaram = loudly; rāma = O Rāma; tataḥ = then; ditiḥ = Diti; abudhyata = woke up.

Being cut by [Indra’s] thunderbolt Śatakoṭi, the embryo cried loudly. O Rāma, Diti then woke up.