Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 46: Diti’s vow to kill Indra
Text 1.46.4

तस्यास्तद्वचनं श्रुत्वा मारीचः कश्यपस्तदा।
प्रत्युवाच महातेजा दितिं परमदुःखिताम्॥

tasyās tad vacanaṁ śrutvā mārīcaḥ kaśyapas tadā
pratyuvāca
mahā-tejā ditiṁ parama-duḥkhitām

tasyāḥ tat vacanam śrutvā = hearing her words; mārīcaḥ = son of Marīci; kaśyapaḥ tadā = Kaśyapa; pratyuvāca = replied to; mahā-tejāḥ = the greatly powerful; ditim = Diti; parama-duḥkhitām = who was extremely distressed.

Hearing her words, Kaśyapa, the greatly powerful son of Marīci replied to Diti who was extremely distressed.