Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 47: King Sumati Approaches Viśvāmitra
Text 1.47.13

सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः।
सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः॥

sucandra iti vikhyāto hemacandrād anantaraḥ
sucandra-tanayo
rāma dhūmrāśva iti viśrutaḥ

sucandra iti vikhyātaḥ = famous as Sucandra; hemacandrāt anantaraḥ = after Hemacandra was his son; sucandra-tanayaḥ = Sucandra’s son; rāma = O Rāma; dhūmrāśvaḥ iti viśrutaḥ = was famous as Dhūmrāśva.

After Hemacandra was his son famous as Sucandra. O Rāma, Sucandra’s son was famous as Dhūmrāśva.