Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 47: King Sumati Approaches Viśvāmitra
Text 1.47.14

धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत।
सृञ्जयस्य सुतः श्रीमान्सहदेवः प्रतापवान्॥

dhūmrāśva-tanayaś cāpi sṛñjayaḥ samapadyata
sṛñjayasya
sutaḥ śrīmān sahadevaḥ pratāpavān

dhūmrāśva-tanayaḥ ca api = Dhūmrāśva’s son; sṛñjayaḥ samapadyata = Sṛñjaya was; sṛñjayasya sutaḥ = Sṛñjaya’s son; śrīmān = was the beautiful; sahadevaḥ pratāpavān = and powerful Sahadeva.

Sṛñjaya was Dhūmrāśva’s son. Sṛñjaya’s son was the beautiful and powerful Sahadeva.