Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 47: King Sumati Approaches Viśvāmitra
Text 1.47.15

कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः।
कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान्॥

kuśāśvaḥ sahadevasya putraḥ parama-dhārmikaḥ
kuśāśvasya
mahā-tejāḥ somadattaḥ pratāpavān

kuśāśvaḥ = Kuśāśva; sahadevasya putraḥ = was son of Sahadeva; parama-dhārmikaḥ = the extremely dhārmika; kuśāśvasya = Kuśāśva’s son; mahā-tejāḥ = who was filled with great prowess; somadattaḥ = was Somadatta; pratāpavān = and splendor.

Kuśāśva was the extremely dhārmika son of Sahadeva. Kuśāśva’s son was Somadatta who was filled with great prowess and splendor.