Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 48: Gautama Curses Ahalyā
Text 1.48.30

गौतमेनैवमुक्तस्य सरोषेण महात्मना।
पेततुर्वृषणौ भूमौ सहस्राक्षस्य तत्क्षणात्॥

gautamenaivam uktasya saroṣeṇa mahātmanā
petatur
vṛṣaṇau bhūmau sahasrākṣasya tat-kṣaṇāt

gautamena evam uktasya = when Gautama spoke thus; saroṣeṇa = with anger; mahā-ātmanā = the great soul; petatuḥ = fell; vṛṣaṇau = testicles; bhūmau = to the ground; sahasrākṣasya = the thousand-eyed Indra’s; tat-kṣaṇāt = at that very moment.

When the great soul Gautama spoke thus with anger, at that very moment the thousand-eyed Indra’s testicles fell to the ground.