Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 48: Gautama Curses Ahalyā
Text 1.48.7

तस्य तद्वचनं श्रुत्वा यथावृत्तं न्यवेदयत्।
अयोध्याधिपतेः पुत्रौ राज्ञो दशरथस्य हि।
मम यज्ञासमाप्त्यर्थमागतौ रामलक्ष्मणौ॥

tasya tad vacanaṁ śrutvā yathāvṛttaṁ nyavedayat
ayodhyādhipateḥ
putrau rājño daśarathasya hi
mama
yajñā-samāptyartham āgatau rāma-lakṣmaṇau

tasya tad vacanam śrutvā = hearing his words; yathā-vṛttam nyavedayat = Viśvāmitra described all that had happened; ayodhyā-adhipateḥ putrau rājñaḥ daśarathasya hi = the two sons of King Daśaratha, the ruler of Ayodhyā; mama yajña-samāpti-artham = to complete my sacrifice; āgatau = have come; rāma-lakṣmaṇau = Rāma and Lakṣmaṇa.

Hearing his words, Viśvāmitra described all that had happened: Rāma and Lakṣmaṇa, the two sons of King Daśaratha, the ruler of Ayodhyā, have come to complete my sacrifice.