Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 49: Lord Rāmacandra Delivers Ahalyā
Text 1.49.14

विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः।
विश्वामित्रं पुरस्कृत्य तमाश्रममथाविशत्॥

viśvāmitra-vacaḥ śrutvā rāghavaḥ saha-lakṣmaṇaḥ
viśvāmitraṁ
puraskṛtya tam āśramam athāviśat

viśvāmitra-vacaḥ = Viśvāmitra’s words; śrutvā = hearing; rāghavaḥ = Rāghava; saha-lakṣmaṇaḥ = and Lakṣmaṇa; viśvāmitram = Viśvāmitra; puraskṛtya = keeping in front of Them; tam = that; āśramam = āśrama; atha āviśat = entered.

Hearing Viśvāmitra’s words, Rāghava and Lakṣmaṇa entered that āśrama, keeping Viśvāmitra in front of Them.