Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 49: Lord Rāmacandra Delivers Ahalyā
Text 1.49.18

सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह।
त्रयाणामपि लोकानां यावद्रामस्य दर्शनम्।
शापस्यान्तमुपागम्य तेषां दर्शनमागता॥

hi gautama-vākyena durnirīkṣyā babhūva ha
trayāṇām
api lokānāṁ yāvad rāmasya darśanam
śāpasyāntam
upāgamya teṣāṁ darśanam āgatā

hi = she; gautama-vākyena = by the words of Gautama; durnirīkṣyā babhūva ha = had become invisible; trayāṇām api lokānām = to the three worlds; yāvat = until; rāmasya darśanam = she attained the audience of Lord Rāma; śāpasya antam upāgamya = now that the curse’s end was approaching; teṣām darśanam āgatā = she came to see Rāma, Lakṣmaṇa and Viśvāmitra.

By the words of Gautama, she had become invisible to the three worlds until she attained the audience of Lord Rāma. Now that the curse’s end was approaching, she came to see Rāma, Lakṣmaṇa and Viśvāmitra.