Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 49: Lord Rāmacandra Delivers Ahalyā
Text 1.49.24

रामोऽपि परमां पूजां गौतमस्य महामुनेः।
सकाशाद्विधिवत्प्राप्य जगाम मिथिलां ततः॥

rāmo ’pi paramāṁ pūjāṁ gautamasya mahā-muneḥ
sakāśād
vidhivat prāpya jagāma mithilāṁ tataḥ

rāmaḥ api = Śrī Rāma; paramām pūjām = the excellent worship; gautamasya = Gautama; mahā-muneḥ sakāśāt = othe great sage; vidhivat = as per the scriptural regulations; prāpya = having received; jagāma = departed; mithilām = to Mithilā; tataḥ = from that place.

Having received the excellent worship of the great sage Gautama as per the scriptural regulations, Śrī Rāma departed from that place to Mithilā.