Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 51: King Viśvāmitra Arrives at Vasiṣṭha’s Āśrama
Text 1.51.19

कुशनाभसुतस्त्वासीद्गाधिरित्येव विश्रुतः।
गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः॥

kuśanābha-sutas tv āsīd gādhir ity eva viśrutaḥ
gādheḥ
putro mahā-tejā viśvāmitro mahā-muniḥ

kuśanābha-sutaḥ tu āsīt = Kuśanābha’s son was; gādhiḥ iti eva viśrutaḥ = famous as Gadhi; gādheḥ putraḥ = Gadhi’s son; mahā-tejāḥ = of great prowess; viśvāmitraḥ mahā-muniḥ = is the great Viśvāmitra Muni.

Kuśanābha’s son was famous as Gadhi. Gadhi’s son is the great Viśvāmitra Muni of great prowess.