Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 51: King Viśvāmitra Arrives at Vasiṣṭha’s Āśrama
Text 1.51.18

प्रजापतिसुतस्त्वासीत्कुशो नाम महीपतिः।
कुशस्य पुत्रो बलवान्कुशनाभः सुधार्मिकः॥

prajāpati-sutas tv āsīt kuśo nāma mahīpatiḥ
kuśasya
putro balavān kuśanābhaḥ sudhārmikaḥ

prajāpati-sutaḥ tu = a son of Prajāpati; āsīt kuśaḥ nāma mahī-patiḥ = there was a king named Kuśa; kuśasya putraḥ balavān = Kuśa’s son was the powerful; kuśanābhaḥ sudhārmikaḥ = and very pious Kuśanābha.

There was a king named Kuśa, a son of Prajāpati. Kuśa’s son was the powerful and very pious Kuśanābha.