Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 51: King Viśvāmitra Arrives at Vasiṣṭha’s Āśrama
Text 1.51.8

अपि मे गुरुणा रामः पूजीतः कुशिकात्मज।
इहागतो माहातेजाः पुजां प्राप्तो महात्मनः॥

api me guruṇā rāmaḥ pūjītaḥ kuśikātmaja
ihāgato
māhā-tejāḥ pujāṁ prāpto mahātmanaḥ

api = has; me guruṇā = my revered father; rāmaḥ = Rāma; pūjītaḥ = worshipped; kuśika-ātmaja = O son of Kuśika; iha = at our āśrama; āgataḥ = did arrive; māhā-tejāḥ = my revered father of great prowess; pujām prāptaḥ = after being honored; mahā-ātmanaḥ = by the great soul Rāma.

O son of Kuśika, has my revered father worshipped Rāma? Did my revered father of great prowess arrive at our āśrama after being honored by the great soul Rāma?

Rāma honored Gautama Ṛṣi by helping him attain Ahalyā.