Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 52: Śabalā, Vasiṣṭha’s Wish-fulfilling Cow
Text 1.52.19

बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह।
यथा प्रियं भगवतस्तथास्तु मुनिसत्तम॥

bāḍham ity eva gādheyo vasiṣṭhaṁ pratyuvāca ha
yathā
priyaṁ bhagavatas tathāstu muni-sattama

bāḍham = alright; iti eva gādheyaḥ = then Gādhi’s son; vasiṣṭham pratyuvāca ha = answered Vasiṣṭha; yathā-priyam bhagavataḥ = as Your Holiness pleases; tathā astu = let it be; muni-sattama = O best of the sages.

Then Gādhi’s son answered Vasiṣṭha: Alright. O best of the sages, let it be as Your Holiness pleases.