Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 52: Śabalā, Vasiṣṭha’s Wish-fulfilling Cow
Text 1.52.18

एवं ब्रुवन्तं राजानं वसिष्ठः पुनरेव हि।
न्यमन्त्रयत धर्मात्मा पुनः पुनरुदारधीः॥

evaṁ bruvantaṁ rājānaṁ vasiṣṭhaḥ punar eva hi
nyamantrayata
dharmātmā punaḥ punar udāra-dhīḥ

evam = thus; bruvantam = was speaking; rājānam = while the king; vasiṣṭhaḥ = Vasiṣṭha; punaḥ eva hi = again; nyamantrayata = beseeched him to eat [at his āśrama]; dharma-ātmā = of a dhārmika mind; punaḥ punaḥ = and again; udāra-dhīḥ = the generous.

While the king was speaking thus, the generous Vasiṣṭha of a dhārmika mind again and again beseeched him to eat [at his āśrama].

Though the king repeatedly refused to accept Vasiṣṭha’s invitation to eat at his āśrama, Vasiṣṭha repeatedly invited him to eat.