Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 52: Śabalā, Vasiṣṭha’s Wish-fulfilling Cow
Text 1.52.21

एह्येहि शबले क्षिप्रं शृणु चापि वचो मम।
सबलस्यास्य राजर्षेः कर्तुं व्यवसितोऽस्म्यहम्।
भोजनेन महार्हेण सत्कारं संविधत्स्व मे॥

ehy ehi śabale kṣipraṁ śṛṇu cāpi vaco mama
sabalasyāsya
rāja-rṣeḥ kartuṁ vyavasito ‘smy aham
bhojanena
mahārheṇa satkāraṁ saṁvidhatsva me

ehi = come; ehi = come [here]; śabale = O Śabalā; kṣipram = quickly; śṛṇu ca api vacaḥ mama = and listen to my words; sa-balasya asya rāja-ṛṣeḥ = this saintly king and his army; kartum vyavasitaḥ asmi aham = I have decided to; bhojanena mahā-arheṇa = with very valuable food; satkāram = honor; saṁvidhatsva me = please arrange for everything required for my sake.

O Śabalā! Come, come [here] quickly and listen to my words. I have decided to honor this saintly king and his army with very valuable food. Please arrange for everything required for my sake.