Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 52: Śabalā, Vasiṣṭha’s Wish-fulfilling Cow
Text 1.52.22

यस्य यस्य यथाकामं षड्रसेष्वभिपूजितम्।
तत्सर्वं कामधुग्क्षिप्रमभिवर्ष कृते मम॥

yasya yasya yathā-kāmaṁ ṣaḍ-raseṣv abhipūjitam
tat
sarvaṁ kāmadhug kṣipram abhivarṣa kṛte mama

yasya yasya yathā-kāmam = that each of them like; ṣaḍ-raseṣu = in six tastes; abhipūjitam = excellent food; tat sarvam = all kinds of; kāmadhuk = O desire-fulfilling cow; kṣipram = quickly; abhivarṣa = shower; kṛte mama = for my sake.

O desire-fulfilling cow, for my sake, quickly shower all kinds of excellent food in six tastes that each of them like.