Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 54: Śabalā Attacks King Viśvāmitra’s Army
Text 1.54.5

इति सा चिन्तयित्वा तु विनिःश्वस्य पुनः पुनः।
जगाम वेगेन तदा वसिष्ठं परमौजसम्॥

iti cintayitvā tu viniḥśvasya punaḥ punaḥ
jagāma
vegena tadā vasiṣṭhaṁ paramaujasam

iti cintayitvā tu = thinking thus; viniḥśvasya punaḥ punaḥ = and sighing again and again; jagāma vegena tadā = she forcibly rushed; vasiṣṭham = to Vasiṣṭha; parama-ojasam = of extreme prowess.

Thinking thus and sighing again and again, she forcibly rushed to Vasiṣṭha of extreme prowess.