Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 54: Śabalā Attacks King Viśvāmitra’s Army
Text 1.54.6

निर्धूय तांस्तदा भृत्याञ्शतशः शत्रुसूदन।
जगामानिलवेगेन पादमूलं महात्मनः॥

nirdhūya tāṁs tadā bhṛtyāñ śataśaḥ śatru-sūdana
jagāmānila-vegena
pāda-mūlaṁ mahātmanaḥ

nirdhūya = shaking herself off; tān tadā bhṛtyān śataśaḥ = those hundreds of soldiers; śatru-sūdana = O destroyer of enemies; jagāma = she reached; anila-vegena = with the speed of the wind; pāda-mūlam = the feet; mahā-ātmanaḥ = of the great soul Vasiṣṭha.

O destroyer of enemies, shaking herself off those hundreds of soldiers, with the speed of the wind, she reached the feet of the great soul Vasiṣṭha.