Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 54: Śabalā Attacks King Viśvāmitra’s Army
Text 1.54.8

भगवन्किं परित्यक्ता त्वयाहं ब्रह्मणः सुत।
यस्माद्राजभृता मां हि नयन्ते त्वत्सकाशतः॥

bhagavan kiṁ parityaktā tvayāhaṁ brahmaṇaḥ suta
yasmād
rāja-bhṛtā māṁ hi nayante tvat-sakāśataḥ

bhagavan = O powerful; kim parityaktā tvaya = have you abandoned; aham = me; brahmaṇaḥ suta = son of Brahmā; yasmāt = that; rāja-bhṛtāḥ = the king’s servants; mām hi = me; nayante = are carrying away; tvat-sakāśataḥ = from your presence.

O powerful son of Brahmā, have you abandoned me that the king’s servants are carrying me away from your presence?