Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 55: King Viśvāmitra Obtains Divine Weapons
Text 1.55.22

उदीर्यमाणमस्त्रं तद्विश्वामित्रस्य धीमतः।
दृष्ट्वा विप्रद्रुता भीता मूनयः शतशो दिशः॥

udīryamāṇam astraṁ tad viśvāmitrasya dhīmataḥ
dṛṣṭvā
vipradrutā bhītā mūnayaḥ śataśo diśaḥ

udīryamāṇam astram tat = the weapons used; viśvāmitrasya = Viśvāmitra; dhīmataḥ = by the intelligent; dṛṣṭvā = seeing; vipradrutāḥ = fled; bhītāḥ = the frightened; mūnayaḥ = sages; śataśaḥ = by the hundreds; diśaḥ = in all directions.

Seeing the weapons used by the intelligent Viśvāmitra, the frightened sages fled in all directions by the hundreds.